पृष्ठम्:अग्निपुराणम्.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ अग्निपुराणे [२२० अध्यायः । भृत्या पशिष्ट विजेयाः कुभत्याय तथै कतः । चारचक्षुर्भवेद्राजा नियुचौत सदाचरान् ॥ २० ॥ अनस्याविहितान सौम्यांस्तथानातान् परस्परं । वणिजी मन्त्र कुशलान् सविसरचिकित्सकान् ॥ २१ ॥ तथा प्रवजिताकारान् बलाबलविवेकिनः । नकस्य राजा श्रद्दध्याच्छद्दध्याद बडुवाक्यतः॥२२॥ रागापरागौ भृत्यानां जनस्य च गुणागुणान । शुभानामशुभानाञ्च जानाशाय च ॥ २३ ॥ अनुरागकरं कर्म परेज शाहिरागजं । जनानुरागया लक्ष्मया राजा स्याज्जनरचनात् ॥ २४ ॥ इत्याग्नेये महापुराणे सहायसम्पत्तिर्नाम विंशत्यधिक- द्विशततमोऽध्यायः॥ अथ एकविंशाधिकदिशततमोऽध्यायः । पुष्कर उवाच । भत्यः कुर्यात्त राजाना शिष्यवस्सक्छियः पतेः । न पिहचान राजी अनुकलं प्रियं वदेत् ॥ १॥ रहोगतस्य वक्तव्यमप्रियं यजितं भवेत् । न नियुक्ती हरेविसं नीपेक्षेसस्य मानकं ॥ २ ॥ राजय न तथाकार्य वेशभाषाविचेष्टितं । अन्नापुरचराध्यक्षो वैरभूतै विराकतः ॥ ३ ॥