पृष्ठम्:अग्निपुराणम्.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२२० अध्यायः। सहायसम्पत्तिकथनं। ३०३ सप्तत्यदास्तु पुरुषासरेयुः सर्वकर्मसु ॥ ८ ॥ जाग्रस्थादायुधागारे साना तिर्विधीयते । उत्तमाधममध्यानि बला कर्माधि पार्थिवः ।। १० ॥ उत्तमाधम मध्यानि पुरुषाशि नियोजयेत् । जयेछ। पथिवी राजा सहायानानयेडितान् ॥ ११ ॥ धर्मिष्ठान धर्मकार्येषु शूरान् सङग्रामकर्मसु । . निपुणानर्थकत्येषु(') सर्वत्र च तथा शचीन् ॥ १२ ॥ स्त्रीषु घण्डावियुनीत तीक्ष्णान् दारुणकर्मसु । यो यत्र विदितो राज्ञा शुचित्वेन तु तवरं ॥ १३ ॥ धर्म चार्थ च कामे च नियुश्चोताधमऽधमान् । राजा यथाहं कुर्याच्च उपधाभिः परीक्षितान् ।। १४ ॥ समन्त्री च यथान्यायात् कुर्याहस्तिवनेचरान् । तत्पदान्वेषणे यत्तानध्यक्षास्तत्र कारयेत् ॥ १५ ॥ यस्मिन् कर्मणि कौशन्य यस्य तम्मिन् नियोजयेत् । पिटपतामहान् भत्यान् सर्वकर्मसु योजयेत् ।। १६ ॥ विना दायादक्कत्येषु सत्र से हि समागताः । परराजग्टहात् प्राप्तान जनान् मंश्रयकाम्यया(१)॥ १० ॥ दुष्टानण्यष वा दुष्टान संश्येत प्रयत्नतः। दुष्ट ज्ञात्वा विश्वसेन सतिं वर्त्त येवण ॥ १८॥ देशान्तरागसान पा चारैत्विा हि पूजयेत् । शवोऽग्निर्धिषं सर्पो मिस्त्रिंगमपि चैकतः ॥ १८ ॥ रिपन समिनि 01 २ कमामाश्रयकाम्पनि...