पृष्ठम्:अग्निपुराणम्.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ विंशत्यधिकदिशततमोऽध्यायः । सहायसम्पत्तिः । पुष्कर उवाच । सोऽभिषिक्तः महामात्यो जयेच्छचनपोत्तमः । राजा सेनापतिः कार्यो बामणः क्षत्रियोऽथ वा ॥१॥ कुलौनो नीतिमास्वनः प्रसौहारच नौतिवित् । दूसथ प्रियवादी स्यादक्षीणोऽतिबलान्वितः ॥ २ ॥ ताम्सलधारौ ना स्त्री वा भक्ताः क्लेशमहप्रियः । सान्धिविहिकः कार्य: षाड्गुण्यादिविशारदः ॥ ३ ॥ खडगधारी रचका स्यासारथिः स्थाहलादिवित् । सूदाध्यक्षो हितो विजो महानसगतो हि सः ॥ ४ ॥ सभासदस्त धर्मशा लेखकोऽचरविधितः । पाहानकालविज्ञाः स्यहिता दौवारिका जनाः ।। ५ ॥ रत्नादि जो धनाध्यक्षा अनुहारे हितो मरः । स्थादायुर्वेदविद्यो गजाध्यक्षोऽथ हस्तिवित् ॥ ६ ॥ जितमी गजारोहो हयाध्यक्षो हयादिवित् । दुर्गाध्यक्षो हितो धीमान स्थपतिर्धास्तुवेदवित् ॥ ७ ॥ यसमुह पाणिमुके प्रमुख मुजाधारिते । अस्त्राचार्यो मियुर्वे च कुभलो नृपतेहितः ॥ ६॥ वृषश्चातापुराध्यक्ष पञ्चागदार्षिकाः स्त्रियः ।