पृष्ठम्:अग्निपुराणम्.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१८ अध्याय:। अभिषेकमम्मथनं। ३०१ पुष्करस प्रयागश्च प्रभासो नैमिषः परः ॥ ६३ ॥ गयाशौर्षी बनशिरस्तीर्थमसरमान। कालोदको नन्दिकुण्ड स्तीर्थ पच्चनदस्तथा ।। ६४ ॥ भृगुतीर्घ प्रभासच तथा चामरकण्टकं । जम्बमार्गच विमल? कपिलस्य तथा यमः ।। ६५ ॥ गङ्गादारकुगावा विथ्यको नौलपर्धतः । वराहपर्वतयैव तीर्थक्षणानुन तथा ।। ६६ ॥ कालसरथ केदारो रुद्रकोटिस्तथैव च । वाराणसी महातीर्थ वद-श्रम एव च ।। ६७ ॥ द्वारका यौगिरिस्तीर्ष तीर्थश्च पुरुषोत्तमः । मालयामोथ वाराह सिन्धमागरसङ्गमः ।। ६८॥ फरगुतीर्थ विन्दुसरा करवीरायमस्तथा । नद्यो गङ्गासरस्वत्यः शतगुर्गाड की तथा ॥ ६ ॥ अकीदा च विपाशा च विसरता देविका मदी। कावेरी वरुणा चव निचिरा गोमती नदी । ७. ॥ पारा चर्मण्यती रूपा मन्दाकिनी महानदी। तापी पयोष्णी वेसा च गौरी वैतरणी तथा 11७१॥ गोदावरी भीमरथी सुभद्रा प्रणौ तथा। चन्द्रभागा शिवा गोरी अभिषिचन यान्तु वः(1) ॥ ७२ ॥ इत्याम्नये महापुराणे अभिषेकमा नामोनविंशत्य- धिकदिशततमोऽध्यायः । (भिषिक्षा पास पनि १०,००,००, मम. ८. च।