पृष्ठम्:अग्निपुराणम्.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० अम्मिपुराले २१८ अध्यायः । पौतरतः चितिश्चैव श्वेतभोमो रसातलं । भूक्रेकोऽव भुवर्मुख्या जम्बूहीपादयः थिये॥ ५३॥ उत्तराः कुरवः पातु रम्या हिरण्यकम्तथा()। भद्रावः केतुमालय वर्ष चैव वसाहकः ॥ ५४॥ हरिवः किम्यरुष इन्द्रदीपः कशेरुमान् । ताम्रवर्णो गभस्तिमान् नागहीपथ सौम्यकः ।। ५५ ॥ गन्धर्वो वरुणो यच नवमः पान्सु राम्यदाः । हिमवान् हेमकूटश्च निषधो नौल एव च ।। ५६ ॥ खेसथ शृङ्गवान् मेरुर्मास्यवान् गन्धमादनः। महेन्ट्री मलयः सद्यः शशिमातृक्षवान् गिरिः ।। ५७ ॥ विन्ध्यश्च पारिपाचश्व गिरयः शान्तिदास्त ते । ऋग्वेदाद्याः घडणानि इतिहासपुराणकं 11 ५८ ॥ आयुर्वेदश्च गन्धर्वधनुर्वेदोपवेदकाः । शिवा कल्यो व्याकरणं निरुतां ज्योतिषाङ्गतिः ॥ ५८ ॥ छन्दोगानि च वेदाच मीमांसा न्यायविस्तर। धर्मशास्त्र पुराणच विद्या प्रेताचसुदंश ॥६॥ साख्य योगः पाशपतं वेदा वै पञ्चराचर्क। कालान्तपञ्चकं तद गायत्री च शिवा तथा ६१ ॥ दुर्गा विद्या व गान्धारी पान्तु वो गान्तिदाब ते । सावले आसुरासपिर्दधिदुग्धजसाधयः ॥ १२ ॥ चत्वारः सागराः पान्तु तीर्थानि विविधानि च । रणनि पिरमपनि ।