पृष्ठम्:अग्निपुराणम्.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१८ अध्यायः। अभिषेकमन्चकवनं। २८ गुहः स्कन्दो विशाखस्वावगमेयोऽभिषिञ्चत । डाकिन्यो याच योगिन्धः खेचरा भूचराख याः । ४३ ॥ गरुडयारुणः पान्तु सम्मातिप्रमुखाः खगाः । पनम्ताद्या महानागाः शेषवामुक्तिक्षका:४४॥ एरावती महापत्रः कम्बलाखभराषभो। श: कर्कोटक थैव धृतराष्ट्री धनञ्जयः ॥ ४५॥ कुमुदैरावयो पनः पुष्पदन्तोऽथ वाममः। सुप्रतीकोऽनो नागाः पातु वा सव्वतः सदा ॥ ४६ ॥ पतामहम्तथा सोबषभः शङ्करस्य च । दुर्गासिंहच पातु खां यमस्य महिषस्तथा ॥ ४ ॥ उज्जैववायामपतिस्तथा धन्वन्तरिः सदा। कौम्तभः शहराजश्व वा शूनच चक्रकं ॥४॥ नन्दकोऽस्त्राणि रक्षन्तु धर्मष व्यवसायकः । चित्रगुप्तश्च दण्डय पिलो मस्यकालको ॥ ४ ॥ बालखिल्यादिमुनयो व्यासवाल्मीविमुख्यकाः । पृथदिलीपो भरतो दुष्यन्तः शक्राजिली() ॥ ५० ॥ मन्नः ककुत्स्वथामिन युवनाशो जयद्रयः । मान्धाता मुचुकुन्दश्य पान्तु त्वाच्च पुरुरवाः ॥ ५१ ॥ वास्तदेवाः पञ्चविंशतत्त्वानि विजयाय ते । रुक्मभौमः शिलाभौमः पासालो नौतमूत्तिकः (१) ॥ ५२ ॥ { भव जिइसौरमिक, स. नीलमणिकति ,.,.,.,मा, ०। मौसमज रति... -