पृष्ठम्:अग्निपुराणम्.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ अग्निपुराणे [२१८ अध्यायः । धर्ता धुर्यो धुरि म अभिमुक्तः क्षपासह(') । तिवसरनायो(१) रामः कामा जयो विराट् ॥ ३३ ॥ देवा एकोनपञ्चाशनमस्तस्वामवन्तु ते । चित्राङ्गदश्चिमरथः चित्रसेनय वै कलिः॥ ३४ ॥ उर्णायुरुग्रसेनस धृतराष्टश्च नन्दकः । हाला इशारदा विश्वावसच तुम्बुरुः ।। ३५ ॥ एते खामभिषिश्चन्तु गन्धर्वा विजयाय ते । पान्तु से कुरुपा मुख्या दिव्याश्वासरसाङ्गणाः ॥ ३६॥ अनवद्या सकेशी घ मेनकाः सह जम्यया(२)। ऋतुस्थला हताचौ च विखारी पुन्निकस्थला ॥ ३७॥ प्रम्सोचा चोर्ध्वशी रम्भा पञ्चचड़ा तिलोत्तमा। चित्रलेखा लक्षणा च पुण्डरीका च वारुणी॥३८॥ प्रजादो विरोचनोऽथ बलिर्वाणोऽय तत्सताः । एते चान्येऽभिषिमन्त दानवा राक्षसास्तथा ॥ ३८ ॥ हेलियैव प्रहेतिश्च विद्युत्स्फुर्जथुरग्रकाः। यक्षः सिद्धात्मकः पातु माणिभद्रश्च नन्दनः ॥ ४० ॥ पिनाको द्युतिमांश्चैव पुष्यवन्तो भयावहः । शक्ष: पाय मकरः कच्छपश्च निधिये ॥४१॥ पिशाचा जई केशाद्या भूता भूम्यादिवासिनः । महाकालं पुरस्कृत्य नरसिंहच मातरः ॥ ४२ ॥ १भिमुक्त समासरहि । १ मा बन्यथेनि न० । १षमाधट रसिम०,०, माछ।