पृष्ठम्:अग्निपुराणम्.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१८ प्रध्यायः । अभिषेकमन्त्रकथनं । भरमस तथा मृत्यु कापालिरष किनिषिः ॥ २३ ॥ भवनो भावनः पान्त स्वजन्यः स्वजनस्तथा(१)। कतुवाच मूर्हा च याजमोऽवगनास्तथा ।। २४ ।। प्रसवश्चाव्यययष दक्षच भृगवः सुराः। मनोऽनमन्ता प्राणच नवोपानच वीर्यवान् ॥ २५ ॥ वीतिहोवो मया साध्यो सो नारायणऽवतु । विभुयेव प्रभुश्चैव देवश्रेष्ठा जगदिताः ॥२६॥ धाता मित्राऽर्यमा पूषा मनोऽध वरुणो भगः । त्वष्टा विवस्वान् सविता विशुदिश भास्कराः ॥ २७ ॥ एकज्योतिष विज्योतिमिवोतिरेव च । एकश को विभकाय विशव महावसः ।। २८ ॥ इन्द्रय मेल्यादिशतु ततः प्रतिमहत्तथा । मितच समितीव अमितच महाबलः ॥ २८ ॥ ऋतजित् सत्यजिञ्चैव सुषेणः सेनजित्तथा। अतिमित्रोऽनुमित्रष पुरुमियोऽपराजितः ।। ३० । तय ऋतवाग धाता विधाता() धारमो धक । विधारणो महातेजा कासवस्य परः सखा ॥ ३१ ॥ ईदृषवाप्यदृवष(१) एताहगमिसागमः । क्रीडितच सहवाय सरभच महातपाः ॥ १२ ॥ पायाचति । १ सुजमक्षति क.. २ विधात्मे नि..