पृष्ठम्:अग्निपुराणम्.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ अग्निपुराणे [२१६ अध्यायः । अग्न्यादिरूपी विष्पाहि वेदादी ब्रह्म गीयते । तत् पदं परमं विष्णोदेवस्य सवितुः स्मृतं ॥ ८ ॥ महदाज्य सूयते हि स्वयं ज्योतिहरिः प्रभुः । पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश्व पापयेत् ॥ १० ॥ अग्नी प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । प्रादित्यामायते वृष्टिवष्टेरवन्ततः प्रजाः ।। ११ ॥ दधाते| धौमहोति मनसा धारयेमहि । नोऽस्माकं यथ भर्गव सर्वेषां प्राणिनां धियः ॥ १२ ॥ चोदयात् प्रेरयेद बुद्धी तणां सर्वकर्मसु । दृपादृष्ट विपाका विष्णुमूर्याग्निरूपयान्॥ १३ ॥ ईखरप्रेरिती गच्छेत् स्वगं वाऽश्वभ्रमेव वा । ईशावास्थमिदं सर्व महदादिजगहरिः ॥ १४ ॥ स्वर्गायैः कोड़ते देवो योऽहं स पुरुषः प्रभुः । पादित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः ॥ १५ ॥ जन्ममृत्यविनाशाय दुःखस्य विविधस्य च । ध्यानेन पुरुषोऽयच्च द्रष्टव्यः सूयम गइले ॥ १६ ॥ तत्त्व सदसि चिन्न विषणोर्यत् परमं पदं ।। टेवस्य सवितभर्गो वरेण्य हि तुरीयकं ॥१०॥ देहादिजायदाब्रह्म अहं अश्यति धीमहि । योऽसावादित्यपुरुषः सोऽसायहमनन्त ॥ १८ ॥ जानानि शुभकर्मादीन् प्रवर्त्तयति यः सदा । इत्याम्नेये महापुराणे गायत्रीनिर्वाणं नाम षोड़ गाधि- कशिततमोऽध्यायः॥