पृष्ठम्:अग्निपुराणम्.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षोड़शाधिकदिशततमोऽध्यायः । गायत्रोनिर्वागं । अग्नि रुवान । एवं सन्ध्याविधि कृत्वा गायत्रौञ्च जयेत् स्मरेत् । गायक्रियान् यतस्वायेत् भायां प्राणांस्तथैव च ॥१॥ ततः मातेयं गायत्री मावित्रीय ततो यतः । प्रकाशनात्सा सवितुर्वाणपत्वात सरस्वती ॥२॥ न जोतिः परमं बह्म भर्ग स्ते जो यतः स्मृतं । भा दोप्ताविति रूपं हि भ्रम्ञः पाकेऽथ तत् ममतं ॥ ३ ॥ श्रोषध्यादिकं पचति माज दौलो तथा भवत् । भर्ग: स्थान भाजत इति बहन छन्द ईरितं ॥ ४ ॥ वरेण्यं मर्वतेजोभ्यः येष्ठ वै परमं पदं । वर्गापवर्गकामा परणीय मदेव हि ॥ ५ ॥ हणोतेब्बर गार्थत्वा जाग्रत्वप्रादिवर्जितं । नित्य शृङ्गब इमेकं सत्यम्स होमहोश्वरं ॥ ६ ॥ अहं ब्रह्म परं ज्योतिर्यायेमहि विमुक्तये । तज् ज्योतिर्भगवान् विष्णार्जगजन्मादिकारणं ॥ ७ ॥ शिवं केचित् पठन्ति भ्रा गतिरुपं पठन्ति च । कचित मूर्यचिदग्नि वेदमा अग्निहोत्रिणः॥८॥ १ कायान प्रामांचव नि ।