पृष्ठम्:अग्निपुराणम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे ६२१५ अध्यायः। तथा हिरण्यवर्णाभिः पावमानौभिरम्मतः । विग्रुषोऽष्टौ चिपदूच माजन्मकतपापजित् ।। ४० ॥ अन्तर्जले ऋतञ्चेति जपेचिरघमर्षणं । आपोहिष्ठेत्यूचोऽस्याथ सिन्धुटौप ऋषिः स्मृतः ।। ४१ ॥ ब्रह्मनानाय छन्दोऽस्य गायत्री देवता जलं । मार्जने विनियोगस्य हयावभृथके क्रतोः ।। ४२ ॥ अघमर्षणमूक्तस्य ऋषिरेवाघमर्षणं । अनुष्टप् च भवेश्छन्दो भाववृत्तस्त दैवतं ।। ४३ ॥ आपोज्योतौरस इति गायधास्त शिरः स्मृतं । ऋषिः प्रजापतिम्त स्य छन्दोहौनं यजर्य तः ॥ ४ ४ ॥ ब्रह्माग्निवायुसूयाच देवताः परिकीर्तिताः । प्रागरोधात्त वायुः स्याहायोरग्निश्च जायते ॥ ४५ ॥ अग्नेरापस्ततः शुलिस्ततयाचमनच्चरेत् । अन्तवरति भूतेषु गुहायां विखमतिषु ॥ ४६ ॥ तपोयज्ञवषटकार आपो ज्योती रसोऽमृतं। उदुत्यं जातवेदसमृषिः प्रकद उच्यते ॥ ४ ॥ गायत्रीच्छन्द आख्यातं सूर्यश्चैव सु दैवतम् । अतिराचे नियोगः स्थादग्नीषोमो नियोगकः ॥ ४८॥ चित्र देवेति चके ऋषिः कोम उदाहतः। त्रिष्टुप् छन्दो देवतञ्च सूर्योऽस्याः परिकीर्तितं ॥ ४ ॥ इत्याग्नये महापुराणे सध्याविधिर्नाम पश्चदशाधिकहि- शततमोऽध्यायः॥