पृष्ठम्:अग्निपुराणम्.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१५ अध्यायः। सन्ध्याविधिकधनं २८५ आवाहनञ्च गायधास्तत आधारमभ्यमेत् ।। ३०॥ ममत्वोझारन्तु गायत्रश निवनीयाच्छि खान्ततः। पुनराचम्य सदयं नाभि स्कन्धौ च संस्त्र शेत् ॥ ३१ ॥ प्रणवस्य ऋषिवेधा गायवीच्छन्द एव च । देवोऽग्निः परमात्मा स्याद्योगो बै सर्वकर्मसु ।। ३२ ॥ शुक्ला चाग्निमुखी दिया कात्यायनसगोत्रजा । त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता ।। ३३ ॥ प्रचसूत्रधरा देवी पद्मासनगता शुभा । तेजोऽसि महोऽसि बलममि भाजोऽसि देवानाधामनामामि । विश्वमसि विश्वायुः सर्वमसि मायुः ओ अभि भूः । आगच्छ वरदे देवि जप्ये मे सनिधी भव ॥ ३४ ॥ व्याहतोनान्तु मर्वासामषिरेव प्रजापतिः । व्यस्तायव समस्तायनाममभरमोमिति ॥ ३५॥ विश्वामित्रो यमदम्निभरद्वाजोऽथ गोतमः । ऋषिरविशिष्ठय काश्यप यथाक्रमं ।। ३६ ॥ अनिर्वाय रविचैव वाक्पतिर्यरुणस्तथा । इन्द्रो विशुाहनीना दैवतानि यथाक्रम ॥ ३ ॥ गायत्रष्टिगनुष्टुपच हहती पह निरेव च । विष्टप च जगतो चेति छन्दांस्याहुरनुलमात् ।। ३८ ॥ विनियोगे व्याहतीनों प्राणायामे च होमके। पापोहिष्ठेत्यूचा चापान्द्रपदादीति वा स्मृता(') ॥ ३८॥ । अपदादीति बाप्यता पनि ४०, न०, १० ।