पृष्ठम्:अग्निपुराणम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ अम्मिपुराणे २१५ अध्यायः । स्तनौ च वृदयं ग्रीवा मुखमाल च नासिके ॥ २० ॥ पक्षषौ च भुवोमध्य ललाटं पूर्वमाननं। दक्षिणोत्सरपावं हे शिर पास्यमनुक्रमात् ॥ २१॥ . पौतः श्यामश्च कपिली मरकतोऽग्निसनिभः । रुक्मविद्युम्न कृष्णरक्तगौरेन्द्रनीलभाः ।। २२ ॥ स्फाटिकस्वर्णपाण्डाभाः पद्मरागोऽखिलाति:()। हेमधूम्ररक्त नौलरक्त कृष्णसुवर्णभाः ॥ २३ ॥ शुक्लतष्णपालाशाभा(') गायत्रमा वर्णकाः क्रमात् । ध्यानकाले पापहरा हुतैषा सर्वकामदा ॥ २४ ॥ गायत्रया तु तिलोमः सर्वपापप्रणाशनः । शान्तिकामो यवैः कुर्यादायकामो पृतेन च ॥ २५ ॥ सिद्धार्थ कैः कर्ममिडो पयमा ब्रह्मवर्चसे । पुत्रकामस्तथा दना धान्यकामस्त शालिभिः ॥ २६ ॥ क्षीरिक्षसमिनिस्स ग्रहपीडोपशान्तये । धमकामस्तथा विस्वैः श्रीकामः कमलैस्तथा ॥ २७ ॥ आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि । सोभाग्येच्छ गुग्गुलुना विद्यार्थी पायसेन च ॥ २८ ॥ अयुसेनोक्तसिद्धिः स्यामक्षेण मनमितं । कोटया ब्रह्मबधान मुक्तः कुलोहारी हरिभवेत् ।। २८ ॥ ग्रहयामुखो वापि होमोऽयुतमुखोऽर्थक्कत् । । परामोऽमससिरिनि.c, पद्मपसाराभेलि., प..