पृष्ठम्:अग्निपुराणम्.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१५ अध्यायः। सध्याविधिकथनं। पापे कृते तिलै_मो गायत्रीजप ईरितः । जम्मा सहस्र गायत्रया उपवासी स पापहा(१) ।।१।। गोन: पिटनो मातघ्नो ब्रह्महा गुरुतल्पगः । ब्रह्मनः स्वर्ण हारौ च सुरापो लवजम्यतः ॥ ११ ॥ शुध्यते वाऽथ वा नात्वा शतममजले जपेत् । अपः शतेन पीत्वा तु गायत्रा: पापहा भवेत् ॥ १२॥ प्रातं जसा तु गायत्री पापोपशमनी स्मता। सहस्रं जप्ता सा देवी उपपातकनाशिनी ॥ १३ ॥ अभीष्टदा कोटिजण्या देवत्वं राजसामियात् । ओजार पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ॥ १४ ॥ गायत्री प्रणवथाम्ते जपे चैवमुदाहृतं । विश्वामित्र ऋषिच्छन्दो गायत्रसविता तथा ॥१५॥ देवतोपनये जप्ये विनियोगी हुते तथा । अनिर्वाय रविर्विद्यत् यमो जलपतिगुरुः ॥ १६ ॥ पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं । मित्रोऽथ वरुणस्त्वष्टा वसवो मरुतः शशी ॥१७॥ अङ्गिरा विश्वनासत्यो कम्तथा सर्वदेवताः । रुद्रो ब्रह्मा च विष्णु य क्रमशोऽतरदेवताः॥ १८ ॥ गायत्या जपकाले तु कथिताः पापनाशनाः । पादाङ्गष्ठो छ गुन्फो च नलको आनुनी तथा ॥ १८ ॥ जा शिश्नच वृषणो कटि भिस्तथोदर। १ समानकापनि ग०, धा, ० च ।