पृष्ठम्:अग्निपुराणम्.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ अग्निपुराणे २१३ अध्यायः । पचणाकणानाञ्च वंगवणवचम्र्मणां ॥ २८॥ वेदलानाश्व भाण्डाना सर्वस्थाश्ममयस्य च । पडभागमैव चादद्यान् मधुमासस्य सर्पियः ॥ २८ ॥ मियत्रपि न भादद्याद ब्राह्मणेभ्यस्तथा करं। यस्य राजा विषये थोचियः सीदति आधा । ३.। तस्य सीदति तद्राष्ट व्याधिदुर्भिक्ष तस्करैः । श्रुतं शतन्तु विज्ञाय वृत्ति सस्य प्रकल्पयेत् ॥ ३१॥ रक्षेब सर्वतस्त्वे नं पिता पुनमियोरस । संरक्ष्यमाणो रामा यः कुरुते धर्ममन्वर ॥ ३२ ॥ तेनायर्वनेते राज्ञो विग राष्ट्र मेव च । कम् कुथुन्न रेन्द्रस्य मासनेक च्व) शिम्पिनः ॥ ३३॥ भुक्तमात्रेण ये चान्य स्वशरोरोपजोविनः । इत्याग्नये महापुराणे राजधी नाम बाविशत्यधिक- विशततमोऽध्यायः । अथ त्रयोविंशत्यधिकदिशततमोऽध्यायः । - -- राजधर्माः। पुष्कर उवाच । वोऽन्तःपुचिन्सां च धर्माद्याः पुरुषार्थकाः । अन्योन्यरक्षया तेषां सेवा कार्या स्त्रिया नृपः ॥१॥ मामे याने निजामप।