पृष्ठम्:अग्निपुराणम्.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२१४ अध्याय मन्त्रमाहात्म्यकथन । २८. मणिमादिगुगोश्वयं षड्भिमासैरवाप्नुयात् ॥ ३४ ॥ स्थलः सूक्ष्मः परयेति प्रासादः कथितो मया । इस्खा दीर्घः मतश्चेति प्रासादं लक्षयेत्रिधा ।। ३५ ।। इखो दहति पापानि दौ! मोक्षप्रदो भवेत् । पाप्यायने मृतथेति मूद्धि विन्दविभूषितः ॥ ३६ ॥ आदावन्ते च लम्बस्य फटकारी मारणे हितः । आदावन्ते च दयमासष्टी सम्प्र कौन्तिमम् ॥ ३७॥ देवस्य दक्षिणां मत्ति पञ्चल स्थितो जपेत् ।। जपान्ले तहोमस्तु दशसाहसिको भवेत् ॥ ३८ ॥ एवमायायितो मन्त्री वश्योनाटादि कारयेत् । जड़े शून्यमयः शून्य मध्ये शून्य निरामयं ॥ ३८ ॥ त्रिशून्यं या विजानाति मुच्यतेऽमी धवं विजः । प्रासादं यो न जानाति पश्चमन्त्रमहातनु ॥ ४० ॥ अष्टविंशतकलायता नस आचार्य उच्यते। नथोङ्कारच गायत्री कद्रादौन वेत्यासो गुरुः ॥ ४१ । इत्याग्नेये महापुराण मन्त्रमहात्म्य नाम चतुर्दशाधि कहिशततमोऽध्यायः॥