पृष्ठम्:अग्निपुराणम्.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२१8 अध्याय उच्चरति स्वयं यम्मात् स्वदेहावस्थितः शिवः । तम्मात् तत्त्वविदाञ्चैव स एव जप उच्यते ॥ २४ ॥ अयते । सहकं षट्शतानि तथैव च । अहोरात्रेग योगौन्ट्री जपसङ्ख्यां करोति सः ॥ २५ ॥ अजपा नाम गायत्रो ब्रह्मविष्णुमहेश्वरी। अजपा जपते यस्तां पुनर्जन्म न विद्यते ॥ २६ ।। चन्द्राग्निरविसंयुक्ता आद्या कुबड लिनो मता । हतप्रदेश न मा जेया अनाकारसंस्थिता ।। २७॥ मृष्टिन्यामो भवेतब स वै सर्मावलम्बनात् । सवन्तं चिन्तयेतस्मिन्नमृतं सात्त्विकोत्तमः ॥ २८ ॥ देहम्थः मकलो शेयो निष्फली देहवर्जितः(१) । हंसहं मेति यो ब्रूयाईसो देवः सदाशिवः ।। २८ ॥ तिलेषु च यथा तैलं पुष्ये गन्धः समाश्रितः। पुरुषम्य तथा देहे म वाह्याभ्यन्तरं स्थितः ॥ ३० ॥ ब्रह्मणो दर्थ स्थानं कण्ठे विष्णुः समाश्रितः । तालमध्ये(१) स्थितो रुद्रो लन्नाटे तु महेश्वरः ॥ २१ ॥ प्रागाग्रन्तु शिवं विद्यात्तस्यान्ते तु परापरं । पञ्चधा सकन्नः प्रोक्लो विपरीतम्त निष्फलः ।। ३२ ।। प्रासादं नादमुत्थाप्य शततन्तु जपेद्यदि । षणमामामिडिमाप्रीति योगयुक्ती न संशयः ॥३३॥ गमागमस्य ज्ञानेन मर्वपापचयो भवेत् । १ देण्यजिन रनि ब०, घ०,२०। १ भाजमो रमिला