पृष्ठम्:अग्निपुराणम्.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१४ अध्यायः। मन्चमाहात्म्यकथनं। २७७ पञ्चस्कन्धन्तु सङ्कल्पा पञ्चानान्दापयेत् सुधीः ॥ ५ ॥ एतदाता ब्रह्मलोके पिटभिर्मोदते चिरं। विष्णु ग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः ॥ ६ ॥ ब्रह्मविष्णुमहेशाद्या देवा धेनो व्यवस्थिताः । धेनुदानं सर्वदान मर्वद नहालोकः ॥ १ ॥ विष्णु ग्रे कपिला दत्त्वा तारवेत् मकलं कुन्न । अलङ्गल्य म्वियं दद्यादश्वमेध फलं लभेत्() ॥ ८॥ भूमिं दत्त्वा मर्वभाक स्थान मर्वणस्यप्ररोहिणीम् । ग्रामं वाथ पुरं वापि(२) खेटकञ्च ददत् सग्यो ॥ ८ ॥ कार्तिक्यादौ २) वृषोनमर्ग कुर्वतारयते कुन्न) । इत्याग्नेये महापुराणे पृथोदानानि नाम त्रयोदशाधि कदिशततमोऽध्यायः ॥ अथ चतुर्दशाधिकदिशततमोऽध्यायः । मन्त्रमाहात्म्यकथनं । अग्निरुवाच । नाडीचक्र प्रवक्ष्यामि यजमानाज जायते हरिः । नाभेरधम्ताद्यत् कन्दमरास्तत्र निर्गताः ॥ १ ॥ भरमंधफलं समदिति ग. २ कातिकादामिति ...। ४ कुर्थन समारयन् कमिलिया, 10, २ पुगे बापीनि स०