पृष्ठम्:अग्निपुराणम्.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २१३ अध्यायः त्वं हरिस्त हरेरये अहं विष्णु व विषावे ॥ ३५ ॥ निवेदयामि भक्त्या तु भुक्तिमुक्त्यर्थ हेतवे । इत्याग्नेये महापुराणे मेरुदानानि नाम हादशाधि क- हिशततमोऽध्यायः ।। अथ त्रयोदशाधिकदिशततमोऽध्यायः । पुथीदानानि। अग्निरुवाच । पृथीदानं प्रवक्ष्यामि पृथिवौ त्रिविधा मता। शतकोटिर्योजनानां सप्तहीपा ससागरा ॥ १ ॥ जम्बहीपावधिः सा च उत्तमा मेदिनीरिता । उत्तमा पञ्चभिर्भारैः काञ्चनैश्च प्रकल्पयेत् ॥ २ ॥ तदर्धाम्सरज कूर्म तथा पद्म समादिशेत् । उत्तमा कथिता पृथो हाशेनैव तु मध्यमा ॥ ३ ॥ कन्यसा च विभागन(१) बिहान्या कूर्मपङ्कजे । पलानान्तु सहस्रेण कल्पयेत् कल्पपादपं ॥ ४ ॥ मूलदण्ड सपत्रञ्च फलघुष्यसमन्वितं । १ सपा सा तु विभागमति, ट।