पृष्ठम्:अग्निपुराणम्.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१२ अध्यायः । मेरुदानकथन । २७५ ददेचिपुरुषैर्युक्तं दत्त्वानन्त फलं लभेत् । त्रिपञ्चाक्षरयमेरु यहादशसंयुतं ॥ २५ ॥ विष्णादीन् पूज्य सं दत्त्वा भुलभीगो नृपो भवेत् । अश्वसङ्ख्याप्रमाणेन गोमेरु पूर्व वहदेत् ।। २६ ।। पटवस्त्र र्भारमात्रैर्वस्त्र मेरुश्च मध्यतः। शैलैर्दादशवस्त्र व दत्त्वा सच्चाक्षयं फलं ।। २ ।। धृतपञ्चसहजैव पसानामाज्यपर्वतः । शतैः पक्षभिरेकैकः पर्वतेऽस्मिन् हरिं यजेत् ।। २८ ॥ विष्णये बामणायायं सर्व प्राप्य हरि ब्रजेत् । एवं च खण्डमेरुश्च कृत्वा दवाप्रयात् फलं ।। २८॥ धान्यमेरुः पञ्चखारोऽपर एकैकखारकाः । वर्णत्रिशृङ्गकाः सर्व ब्रह्मविष्णुमहेश्वरान् ॥ ३० ॥ सर्वेषु पूज्य विष्णु वा विशेषादक्षयं फलं । एवं दशांशमानेन तिलमेर प्रकल्पयेत् ॥ ३१ ॥ शृङ्गाणि पूर्ववत्तस्य तथैवान्यनगेषु च । तिलमेरु प्रदायाथ बन्धुभिर्विष्णुलोकभाक(') ॥ १२ ॥ नमो विष्णुस्वरूपाय धराधराय वै नमः। अद्भाविष्योगशृङ्गाय धरानाभिस्थिताय च ॥ ३१ ॥ नगहादशनाथाय सर्वपापापहारिणे । विभताय ग्राम्साय पाणं मे कुरु सर्वथा ॥ ३४ ॥ निष्पाप: पिटभिः साई विषा गच्छामि ओं नमः । बन्धुभिशोकभामिनिमः।