पृष्ठम्:अग्निपुराणम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २१२ अध्यायः । वैकङ्गः केतुमालः स्याभेरुादशसंधुतः । सोपवासोऽयेहिष्णु शिव वा मानपूर्वकं ॥ १५॥ देवाये चार्थ मेरुश्च मन्त्रविप्राय वै ददेत् । . विप्रायामुकगीचाय मेछन्द्रव्यमयम्परं ॥ १६ ॥ भुक्त्यै मुक्त्ये निर्मलत्वे विष्णुदैवं ददामि ते । इन्द्रलोके बालोके शिवलोके हरेः पुरे ।। १७ ॥ कुलमुखत्य कोडेत विमाने देवयूजितः । अन्येश्वपि च कालेषु सङक्राम्यादी प्रदापयेत् ॥ १८ ॥ पलानान्नु सहस्रेण हेममेमप्रकल्पयेत् । शृङ्गवयसमायुक्त अन्नविष्णुहरान्वितं ॥ १८ ॥ एकैकं पर्वतम्तस्य मतैकैकेन कारयेत् । मेरुणा सह शलास्त ख्यातास्तत्र त्रयोदश ॥ २० ॥ अयने ग्रहणादौ च विष्णुने हरिमर्थ च । स्वर्ग मे बिजायाये विष्णुलोके चिरं वमेत् ॥ ११ ॥ परमायायो यावन्त इझ राजा भवेतिरं। रौप्यमेक हादशादियुतं सङ्कल्पती ददेत(') ॥ २२ ॥ प्रागुनं च फलं तस्य विष्णु विप्रम पूज्य च । भूमिमेरुञ्च विषयं मण्डलं ग्राममेव च२) ॥ २३ ॥ परिकल्पाष्टमांशेन शेषांशाः (१) पूर्ववत् फलं । हादशाद्रिसमायु हस्तिमेरुस्वरूपिणं ।। २४ ॥ १ सरस्पा महदेदिति ग..,.,०। म. धारा रनिया। २ मप याममेर बेनिनाम,