पृष्ठम्:अग्निपुराणम्.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१२ अध्यायः । मेरुदानकनं । गज पौषे पिष्टमयं विसप्तकुलमुडरेत् ॥ ३ ॥ माघे चाश्वरथं पैष्टं दत्त्वा न नरकं ब्रजेत् । फालगुने तु वृषं पैष्ट म्लगभुक् स्यामहोपतिः ॥ ४ । चने चेक्षमयौं गावन्दासदासीसमन्वितां । दत्त्वा स्वर्ग निरं स्थित्वा तदन्ते म्यान्महीपतिः ॥ ५ ॥ मप्ततीहीं थ वेशाखे दत्त्वा शिवमयो भवेत् । बलिम पण्ड लकञ्चान्नै . कृत्वापाटे शिवो भवेत् ॥ ६ ॥ विमानं थावणे पौष्य दत्त्वा वर्गो ततो नृपः । शतवयं फलानान दत्त्वोहत्य कुल्लं नृपः ॥ ७॥ गग्गुलादि दहे दाने स्वर्गी म म्यात्तता नृपः । चोरसर्भित पात्रमाचिने स्वर्गदभवेत् ॥ ८॥ कार्तिके गुड़ग्न बन्डाज्यं दत्त्वा वर्गी ततो नृपः । मादानं हादशकं वस्येऽहं भुक्तिमुक्तिद् ॥ ४ ॥ मगवते तु कात्तिकयां रत्नमरुन्ददद बिजे। मवषाञ्चैव मरूणां प्रमाणं क्रमशः शृण ।। १० ।। वनपद्ममहानोल नोल म्फटिकमन्जितः । पुष्पं भरकत मुक्ता प्रस्थमाचे गण चीनमः ॥ ११ ॥ मथ्योऽदः स्यात्तदोधी वित्तशाठा विवर्जयेत् । कर्णिकायां न्यसेन्मे ब्रह्मविया । गदेवतं ॥ १२ । माल्यवान् पूव तः पूज्यस्तत पूर्व भद्रमञ्चितः । अवरक्षस्ततः प्रोक्लो निषधी मे कदक्षिणे ।। १३ ।। हेमकूटीऽथ हिमवान् वयं मोम्ये तथा वयं । नौल: खेतच शृङी व पश्चिमे गन्धमादनः ॥ १४ ॥