पृष्ठम्:अग्निपुराणम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७३ अग्निपुराणे २११ अध्यायः । घृतप्रस्थेन संस्थाप्य सजावादी स सर्वभाक् ॥ ६८ ॥ मानं पलगत सेयमन्थन पञ्चविंशतिः । पलानान्तु सहस्रेण महाम्रानं प्रकोसितं ॥ ७० ॥ दशापराधास्तायन क्षौरेण मापनाच्छतं । सहस्रं पयमा दना तेनायुतमिष्यते ॥ ७१ ।। दासौदासमलकार मोभूम्यशगजादिकं । देवाय दत्त्वा सौभाग्यं धनायुभान् बजेहिवं ॥ ७२ ॥ इत्याम्नेये महापुराणे नानादानानि नामैकादशाधि- कसितमोऽध्यायः ।। अथ हादशाधिकदिशततमोऽध्यायः । मेरुदानानि। पग्निवाच । काम्यदानानि वक्ष्यामि सर्व काम पदानि से । नित्यपूजां मासि मासि छत्वाधो काम्यपूजनं ॥१॥ बताई णं गुरो पूजा बत्मरान्ते मार्चनं । प्रश्न वे मार्गशौर्षे त कमलं पिष्टसम्भवं ॥ २ ॥ शिवाय पूज्य यो दद्यात् सूर्यलोके घिरं वमेन्(१) । शिरसेरिनिमा....बिपि विनिमः।