पृष्ठम्:अग्निपुराणम्.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२११ अध्यायः। नानादानानि । विद्या कामदुधा धेनुर्विद्या चक्षुरनुत्तमं । उपवेदप्रदानेन गन्धर्वैः सह मोदते ॥ ५६ ॥ वेदाङ्गानाञ्च दानेन स्वर्गलोकमवाप्नुयात् । धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ॥ ६ ॥ सिद्धान्तानां प्रदानेन मोक्षमाप्नीत्य संगयं । विद्यादानमवाप्नोति प्रदानात् पुम्त कस्य सु ॥ ११ ॥ शास्त्राणि च पुराणानि दत्त्वा सर्वमयान यात् । शिश्यांच शिक्षयेद्यस्त पुगडरोकफलं लभेत् ॥ ६२ ॥ येन जीवति तहत्त्वा फलस्थान्तो न विद्यते । लोके श्रेष्ठतम सर्वमात्मनयापि यत् प्रियं ॥ ६३ ॥ सर्व पिल गई दातव्यं तेषामेवाक्षयार्थिना । विषणुकद्रं पद्मयोनि देवीविघ्नेश्वरादिकान् ॥ १४ ॥ पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं म सर्वभाक् । देवालयं च प्रतिमा कारयन् सर्वमाप्नुयात् ॥ ५॥ सम्माजनं चीपलेपं कुर्वन् स्यायिर्मलः पुमान् । मानामण्डलकार्थये मण्डलाधिपतिर्भवेत्(१) ॥ १६॥ गन्धं पुष्य धूपदीपं नैवेद्यञ्च प्रदक्षिणं । धगटाध्वजवितानश्च प्रेक्षणं वाधगीतकं ॥ १७ ॥ वस्त्रादिदत्त्वादेवाय भुक्तिमुक्ति मवाप्नुयात् । कस्तूरिका शिक्षकक्ष श्रीखण्डमगुरुन्तथा ।। ६८।। कर्पूरत तथासुस्त गुग्गुलु विजयं ददेत् । सम्मानमित्यादि; मयसाविपनिर्भय दिवस, पावः म. पुस्तक माहि