पृष्ठम्:अग्निपुराणम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२११ अध्यायः । छनीपानहकाष्ठादि दत्वा स्वर्ग सुखी वसेत्() ॥ ४८ ॥ प्रतिपत्तिधिमुख्येषु विष्कुम्भादिकयोगके। चैचादी वत्सरादो च पश्चिन्यादौ हरि हरं ॥ ४ ॥ ब्रह्माणं लोकपालादीन् प्रार्थ दानं महाफलं । वहारामान् भोजनादौन मार्गसंवाहनादिकान् ॥ ५० ॥ . पादाभ्यङ्गादिकं दत्वा भुक्तिमुक्तिमवाप्नुयात् । चौणि तुल्यफलानोह गावः पृथौ सरस्वती ॥ ५१ ।। ब्राधी सरस्वतौन्दत्वा निर्मलो ब्रह्मलोकभाक। . सनहीपमहौदः स ब्रह्मज्ञानं ददाति यः ॥ ५२ ॥ अभयं सर्वभूरोभ्यो यो दद्यात् सर्वभाड नरः। पुराणं भारतं वापि रामायणमथापि वा ॥ ५३॥ लिखित्वा पुस्तकं दत्त्वा भुक्ति मुक्ति मवाप्नुयात् । वेदशास्त्र मृत्यगोतं योऽध्यापयति नाकभाक् ॥ ५४॥ वित्तं दद्यादुपाध्याये छात्राणां भोजनादिक । किमदत भवेत्तेन धर्मकामादिदर्शिना ।। ५५ ॥ वाजपेयसहस्रस्य सम्यग्दसस्य यत् फलं । तत्फलं सर्वमाप्नोति विद्यादानात्र संशयः॥ ५६ ॥ शिवालये विष्णुग्यो सूर्यस्य भवने तथा । सर्वदानप्रदः स स्यात् पुस्तकं वाचयेस यः ॥ ५७ ॥ लोक्ये चतुरो वर्णासत्वारपाश्रमाः पृथक् । अनाया देवताः सर्वा विद्यादाने प्रतिष्ठिताः ॥ १८ ॥ १ सय ममीको पनि म सकी मदेनि घ...1