पृष्ठम्:अग्निपुराणम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुरागो २१४ अध्यायः। हासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः। तिर्यगईमधयेव व्याप्तम्साभिः समन्ततः॥२॥ चक्रवत्संस्थिता छताः प्रधाना दशनाडयः । बड़ा च पिङ्गन्ता चैव सुसम्णा च तथैव च ॥ ३ ॥ गान्धारी हस्तिजिहा च पृथा चैव यशा तथा । अलम्बषा हुहुश्चैव गङ्गिनी दशमी स्मता ॥ ४ ॥ दश प्राणवहा घेता नाडयः परिकीर्तिताः । प्राणोऽपानः समानम उदानी व्यान एव च ॥ ५ ॥ नागः कूर्मोऽथ ककरो देवदत्तो धनञ्चयः । प्राणस्त प्रथमो वायुदशानामपि स प्रभुः ॥ ६ ॥ प्राणाः प्रायसे प्राणं विसर्गात् पूरणं प्रति । 'नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥ ७ ॥ निःश्वासोच्छासकासैस्तु प्राणी जोवसमाश्रितः । प्रयाणं कुरुते यम्माप्तस्मात् प्राणः प्रकीर्तितः ॥८॥ प्रधी नयत्यपानस्तु प्राहारञ्च मृणामधः । मूत्रशुक्रवहो वायुरपानस्तेन कीर्तितः ॥ ८॥ पौतभधितमानातं रक्तपित्तकफानिलं। समन्नयति गात्रेषु समानो नाम मारुतः ॥१०॥ स्पन्दयत्यधरं व नेत्ररागप्रकोपनं । उडेजयति मर्माणि उदानी माम मामतः ॥ ११ ॥ व्यानो विनामयत्यज व्यानी व्याधिप्रकोपनः । प्रतिदानं तथा कण्ठाापनाधान उच्यते ॥ १२ ॥ उहारे नाग इत्यतः कूर्मयोनीलने खितः।