पृष्ठम्:अग्निपुराणम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ अग्निपुराने २११ अध्यायः । रेवताधिष्ठितचा हैमं दया न मृत्युभाव ॥ २८ ॥ घण्टादिपूर्ण मण्येवं दवा स्याङ्गुलिमुनिभाक। सर्वान् कामानवाप्रोति यः प्रयच्छति काञ्चनं २८ सुवर्य दीयमाने तु रजतं दक्षिणेषते । अन्येषामपि दानानां सुवर्ण () दक्षिणा समृता ॥ ३० । सुवर्ण रजत ताम्र महसं धान्यमेव च । नित्यवाई देवपूजा सर्वमेतददक्षिणं ॥ २१ ॥ रजतं दक्षिण पित्रे धर्मकामाघसाधनं । सुवर्ण रजसं सामं मणिमुक्तावनि च ॥ ३२॥ सर्वमेतबहाप्रान्त्री ददाति वसधान्ददत् । पिटं च पिटलोकवान देवस्थाने च देवताः ॥ ३३॥ सन्तपंथति शान्तात्मा यो ददाति वसुन्धराम् । खर्व खेटकं वापि ग्राम वा शस्वशालिनं ॥ ३४ ॥ निवर्तनशतं वापि तदई वा राहादिक । अपि गोधर्ममामाम्बा दत्तोर्वी सर्वभाग भवेत् ॥ १५ ॥ तेसविन्दर्यथा चाम्सु प्रसपेंद भूगतं तथा । मर्वेषामेवदानानामेकजम्मानगं फलं ॥ २६ ॥ हाटकक्षितिगौरीक्षा सप्तअभानुमं फलं । चिसप्तकुलमुत्य कन्धादो ब्रह्मलोकभाक् ॥ ३७॥ गों सदक्षिणं दखा निर्मल: खगभाग भवेत्। अश्श दत्त्वायुरारोग्यसौभाग्यस्वर्गमा यात्म ३८ ॥ (पिरामिमि ।