पृष्ठम्:अग्निपुराणम्.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{२११ अध्यायः। नानादानानि । ग्रह मठं सभा स्वगो दत्वा स्याञ्च प्रतिस्त्रयं । दत्त्वा हात्वा गोटहन निष्याप: स्वर्गमान यात् ॥ १८ ॥ यममाहिषदानात निष्पापः स्वर्गमाप्नुयात् । अशा हरो हरिदेव मध्ये च यमद तकः ॥ १८ ॥ पाचौ(१) तस्य शिरश्चित्त्वा तं दद्यात् स्वर्गभाम्भवेत् । चिमुम्हाख्यमिदं दानं गृहीत्वा तु हिजोऽधभाक् ॥ २० ॥ चक्र रुप्यमयं कृत्वा के कृत्वा तत् प्रदापयेत् । हेमयुक्त विजाय तत् कालचक्रमिदम्महत् ॥ २१ ॥ आत्मतत्यन्सु यो लौहं ददेव नरकं ब्रजेत् । पञ्चाशत्पलसंयुक्त लौहदण्डं तु योर्पयेत् ॥ २२ ॥ वस्त्रे गाच्छाद्य विप्राय यमदण्डो न विद्यते । मूल फलादि वा द्रव्यं सहतं वाथ चैकशः ॥ २३ ॥ मृत्युजयं समुद्दिश्य दद्यादायुविवईये । पुमान कृष्ण तिलैः कार्यों रोप्यदन्तः सवर्ण दृक् ।। २४ ॥ खनोद्यतकरो दी| जवाकुसुममतः । रक्ताम्बरधरः सम्वो शरमालाविभूषितः ।। २५ ।। उपाना गयुक्ताडिः कृष्णकम्ब लपावकः । ग्रहोसमांसपिगड य वाम वै कालपूरुषः ।। २६ ॥ सम्पूज्य तच गन्धाद्य : १) ब्रामण्णायोपपादयेत् । मरणयाधिहीनः स्याद्राजराजेश्वरो भवेत् ॥ २७ ॥ गोषो तु हिज दत्त्वा भुक्ति सनिलमवाप्न यात् । १ पालि . ज..। मम्पन्न समाचरिता