पृष्ठम्:अग्निपुराणम्.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २११ अध्यायो। दयानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे ॥ ८ ॥ नत् फलचाक्षयं प्रोक्त २) ऋषभस्य तु मोचणे(२) । धर्मोऽसिल्वञ्चतुष्पादश्चतस्रस्ते पिया इमाः ॥ ६॥ नमो ब्रमण्यदेवेश पिट तर्षिपोषक । त्वयि मुक्तोऽक्षया लोका मम मन्तु निरामयाः ॥ १० ॥ मा मे ऋणोऽस्त दैवत्यो २) भौतः चैत्रोऽथ मानुषः। धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः साऽस्त मे धवा ।। ११ ।। अजयेच्चकश लाभ्यां मन्त्रणानेन चोत्सृजेत् । एकादशाहे प्रेतस्य यस्य चोतसृज्यते सधः ॥ १२॥ मुच्यते प्रेतलोकात्तु षसमासे चादिकादिषु । दशहस्तेन कुगडेन त्रिंशतकुगडाविवर्तनं ॥ १३ ॥ तान्येव दविस्ताराहीचर्म तत्प्रदोऽधभित{") । गोभूहिरण्यसंयुक्त कृष्णाजिनन्तु योऽर्पयेत्() ॥ १४ ॥ मर्वदुष्कतकर्मापि मायुज्यं ब्रह्मणी व्रजेत् । भाजनन्तिलसम्पूर्ण मधुना पूर्णमेव च ॥ १५ ॥ दद्यात कृष्णतिलानाञ्च सम्यमेकच मागधं । शय्यां दत्त्वा तु सगुणा() भुक्तिमुस्लिमवाप्नयात् ॥१६॥ हेमी प्रतिक्षति कृत्वा दत्त्वा स्वगम्तयात्मनः । विपुलन्सु रटहं कृत्वा दत्त्वा स्वाक्तिमुक्तिभाक् ॥१७॥ 1 तापलं चाक्षयं स्याई निर०। ४ सतप्रदोऽधनुदिति मा। मत्प्रदोऽपत्रि- ९ पृषभस्य विमोक्षणे रति क. दिनि ००। पभस्य पमोचतादिति . पण काजिम दरिति । २ कोऽनि सच । रयोगमायामिति ।