पृष्ठम्:अग्निपुराणम्.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पथैकादशाधिकदिशतनमोऽध्यायः । नानादानानि । एबिरुवा । एकानां दशगु इद्याइश दयाल गोमती। शतं सहमगुईयात् सर्वे तुन्वफसा हिसे ॥१॥ प्रामादा यत्र मोव वसोईारा प यत्र सा। गन्धर्वापरसो यत्र तत्र बान्ति सहमदाः ॥ २ ॥ गवां शतप्रदानेन मुच्यते नरकार्यवात् । दत्त्वा वत्सतरों चैत्र स्वर्गखोके महीयते ॥ ३॥ गोदानादायुरारोग्यसौभाग्य स्वर्गमानुशत् । रम्दादिलोकपालानां या राजमहिषी सभा महिषीदानमाहात्म्यादस मे सर्वकामदा(। धर्मराजस्य साहाय्य (१) वस्थाः पुत्रः प्रतिष्ठितः ।। महिषासरस्थ जननी या सात वरदा मम । मक्षिीदानाच सोभाग्यं षदानावि बत्॥॥ संयुबसपा ज्यास्वं दामं सर्वफसमदं । पशिद शहला प्रोता दास्ना इषसंयुता ॥ ७॥ सौवर्षपसनमान्दत्वा बर्मे महीयते । नि . प्रदानेवादिः, मकामदारमा रखमा पाडा.पुर मामि।