पृष्ठम्:अग्निपुराणम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२१० अध्यायः । चन्द्राक्षशविर्या धेनुरूपास्तु सा थिये। चतुर्मुखस्य या खमौर्या लक्ष्मीनदस्य च ॥ २६॥ लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्त मे । स्वधा त्वं पितमुस्थानां स्वाहा यज्ञभुजां यतः ॥ २७ ॥ सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ में। एष मामन्धिता धेनुं ब्राणाय निवेदयेत् ॥ २८ ॥ समामं सर्वधेनूनां विधानं चैतदेव हि । सर्वत्रफलं प्राप्य निम्मलो भुक्तिमुक्तिभाक् ॥ २८ ।। स्वर्णशृङ्गो गफै रोप्य : सगीला वस्त्रसंयुता। कांस्योपदोहा दातव्या चोरिगो गौः सदक्षिणा ॥ २० ॥ दातास्याः स्वर्गमाप्रोति वारान् रोमसम्मितान् । कपिला घेतारयति भूयशासप्तमं कुलं ।। ३१ ॥ स्वर्ण शृङ्गो रौप्यखुरा कांस्यदोहनकाधितां । शातितो दक्षिणायुक्तां दत्त्वा स्थाक्तिमुक्तिभाक्॥ ३२ ॥ सवत्सरीमतुल्यानि युगान्युभयतोमुखौं । दत्त्वा स्वर्गमवाप्रोति पूर्वेण विधिना ददेत् ॥ ३२ ॥ प्रासनमृत्युमा देया सवमा गोस्त पूर्ववत् । यमद्वारे महावीरे सप्ता वैतरणी(५) नदी ॥ ३४ ॥ सामाश्च दक्षाम्ये ना(२) कृष्णा वैतरणीच गां। इत्याग्नेये महापुराणे महादानानि नाम दमाधिक- विशततमोऽध्यायः॥ चारपोरलि.,,. तामा ददाम्बबाधित..