पृष्ठम्:अग्निपुराणम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२१. अध्यायः । महादामानि। जन तहहत्तस्य परिकल्पयेत् ॥ १४ ॥ प्राङ मस्सो कम्पये नुमुदक पादा सवसको । उत्तमा गुडधेनुः स्थात् सदा भार चतुष्टयात् ।। १५ । वसं भारेण कुर्कोत भाराभ्यां मध्यमा स्म ता । अईभारेख वमः स्यात् कनिष्ठा भार केण तु ॥ १६॥ . चतुर्थाशन वत्सः स्याद गुड़ विमानमारतः । पञ्च कपणन का माषस्ते सुवस्त पोडश ॥ १० ॥ पलं सुवर्णा यत्वारम्तन्ता पलशतं नातं । स्थाद्वारी विगलितला द्रोणस्त चतुराढकः ॥ १८ ॥ धेमुवसौ गुरुस्योभी मितमू माश्चराहती। शुक्तिकविक्षपादी शचिमला फलेक्षणी ॥ १८ ॥ सितसूशिरालौ च सितकम्बलकम्बली । ताम्रगउडक पृष्ठौ सौ मितचामररोमको ॥२०॥ विद्रुमयुगावती नवनौतस्तनान्वितो। क्षोमपुच्छो कास्यदोहाविन्द्र मोलकनारको ॥ २१ ॥ सुवर्ण शृङ्गाभरमा रजत दुरसंयुती ।। मामाफलमवा दम्सा गन्धधागा प्रकल्पिती ।। २२ ।। रचयित्वा यजेछेनुमिमैौहिजोत्तम । या समीः मर्वभूतानां या च देवेष्ववस्थिता ॥ २३ ॥ धेनुरूपेण सा देवी मम शान्ति प्रयच्छतु । देशस्या या च रुद्राणो शारस्य मदा प्रिया ।। २४ ॥ धेनुरूपेण सा देवो मम पापं व्यपोहत । विभावचसि या लक्ष्मीः खाश या च विभावसीः ॥२५॥