पृष्ठम्:अग्निपुराणम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३ अग्निपुराणे . [२१० अध्यायः । विखचक्र कल्पलता सप्तसागरकं परं । रखधेनुर्महाभूतघटः शुभदिमेऽपयेत् ॥४॥ मण्डपे मण्डले दानं देवान् प्रार्याप येहिजे । मेकदानानि पुण्यानि मेरवो दश तान् भृणु ॥ ५ ॥ धाभ्यद्रीणसहस्रेण उत्तमोऽति: परी। उत्तमः षोड़शट्रोणः कर्तव्यो लक्षणाचलः ॥ ६ ॥ दशभारेगुडादिः स्यादुत्तमोऽदितः परो । उत्तमः पलसाहन स्वर्ग मे कम्त था परी ॥ ७ ॥ दशद्रोणे स्तिलाद्रिः स्यात् पञ्चभित्र विभिः क्रमात् । कार्पासपर्व तो विंगभारैथ दशपञ्चभिः ॥८॥ विशत्या वृतकभामामुत्तमः स्याद् धृवाचल()। दभिः पलसाहस्रुत्तमो रजताचल: ॥ ८ ॥ अष्टभारः शर्कराट्रिम्मध्योमन्दोऽईतोऽईतः । दश धेन: प्रवक्ष्यामि या दत्त्वा भुक्तिमुक्तिभाक् १० ॥ प्रथमा गुड़धेनुः स्याद् धृतधेनुस्तयाऽपरा । सिलधेनु स्तुतोया च चतुर्थी जलधेनुका ॥ ११ ॥ चोरधेनुसंधुधेनुः शरादधिधेनुके । रसधेनुः स्वरूपेण दशमी विधिरुच्यते ॥ १२ ॥ कुम्भाः स्यवधेनमामितरामान्तु राशयः । हष्णाजिनचतुर्हस्त प्रागग्रीवं विन्यसेन वि ।। १३ ।। गोमयेमामुलिमायां दर्भानाम्तीर्य मव्वंतः ।। a रसायज्ञयोधकपासः पमिता दशनिधाचसबिभामा प्रनिशानमान सन्धापुरापोषसत सनत्यचाये रखी ससथारम इत्पनन रखापार शनिवारकामा


- मलेमोगरमाथा