पृष्ठम्:अग्निपुराणम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराले ११७ अध्यायः । यथाशक्ति प्रदायाच देवे पैत्रेऽथ वाधयेत् । विखे देवाः प्रौयलाच वाजे बाजे विसर्जयेत् ॥ ३० ॥ पामावाजस्येत्य मुनग्ध जत्वा विप्रान् प्रदक्षिणं । गृहे विशेदमावास्या मासि मासि घरेसथा ॥३१ ।। एकोद्दिष्ट प्रवक्ष्यामि या पूर्ववदाचरेत् । एक पवित्रमकार्घ एक पिण्डम्पदापयेत् ॥ ३२ ॥ नावाहनाग्नीकरणं विश्व देवा न पात्र हि। ततिप्रश्ने स्वदितमिति वदेमवदितं हिजः ॥ ३३॥ उपतिष्ठतामित्यक्षय्ये विसर्ग चाभिरम्यतां । अभिरताः स्म इत्यपरे शेषं पूर्ववदाचरेत् ।। ३४ ।।. सपिण्ठोकरणं वो पदाग्ने मध्यतोऽपि वा। पिट गां नौगि पात्राणि एकमेतस्य पाचकं ।। ३५ ॥ सपवित्राणि चत्वारि तिलपुष्पयुतानि च । गन्धोदकेन युक्तानि() पूरयित्वाभिषिञ्चति ।। ३६ ॥ प्रेतपान पितृपाये ये समना इति च्यात् । पूर्ववत् पिण्डदानादि प्रेतानां पितृता भवेत् ।। ३७ ॥ अधाभ्युदयिकं श्रावस्ये सर्व तु पूववत् । जपेत् पितमनवज पूर्वा तत् प्रदक्षिणं ।। ३८ ॥ उपचारा ऋजुकुशास्तिलार्धेष यवैरिह(')। तृप्तिप्रश्वस्त सम्पन्न सुसम्पद वदेशिजः ॥ ३८ ॥ - १ मधोरफेन सितानि इनिज.। १ पथा रविवभिलाकि, परित इत्यतः पागे ० पुटके नाति।