पृष्ठम्:अग्निपुराणम्.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११७ अध्यायः। बाकलाम । दध्यचतवहराया:(१) पिहा नान्दोमुखान पिन्। पावाहयिये परेश मोयन्तामिति चाचये ॥ ४ ॥ नान्दीसुखाश्च पितरो वाचयिष्येऽथ पञ्चति । नान्दोमुखान् पितृगणान् प्रौयन्तामित्य धो वदेत् ।।४।। नाम्दोमुखाय पितरस्त स्थिता प्रपितामहः । मातामहः प्रमातामहो हाप्रमातृक्षामहः ॥ ४२ ॥ वधाकारब युनोत युग्मान् विप्राव भोजयेत् । तृप्ति वक्ष्ये पितृ णां च ग्राम्यैरोषधिभिस्तथा ॥ १३ ॥ मासन्ततिम्तयारण्यैः (२) कन्दमसफलादिभिः । मसाभासहयं मागेंस्रयं वै शाकुनेन च ।। ४ ।। चतुरो रौरवणाथ(३) पञ्च षट् छागलेन सु(') । कूर्मेण सप्त चाष्टौ च बाराहेण मवैव त ॥ ४५ ॥ मेषमासेम दश च माशिषैः पार्षतैः शिधैः । संवत्सरन्तु गयेन पयसा पायसेन का ॥४५ ।। वार्बोनसस्य मसिन अप्तिादशवार्षिको। खामांसं कालयावं लोहितच्छागलो(') मध ।। ४७ ।। महाशकाच वर्षात मधाबासमा क्षयं()। मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी पवित् ॥ ४८॥ मृणाचिकेतः त्रिमधईमेट्रोणस्य(१) पाठकः । विषपर्णज्येष्ठसामचानौ स्युः पतिपावनाः ।। ४ ।। सोचित चाग रति म०, ०, दथवादाद्यामिम...। २ मथा बरिनिश..) १ रौरवानि च। ४ पधशमशन तु इनि.. मायामिहासमिनिमः। • मोनिका