पृष्ठम्:अग्निपुराणम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११७ अध्यायः। बारवलयन। देवताभ्यः पितम्वच महायोगिभ एक। नमः स्वधायै स्वाहाय निस्वमेव ममी ममः(१) ॥२०॥ हप्तान भावाचं पिकिरेदपो दद्यात् सतत् सवत् । गायत्री पूर्ववनमा मध मधिति वे जपेत ॥११॥ लप्ताः स्थ रति सम्पनेतामा म इति वै वदेत् । शेषमनमानाप्य सर्पमत्रमवासः ॥ २२ ॥ उहयोच्छिष्टपा तुझात्वा चवावनेजन। दधारकुशेषु धौन् पिण्डानानान्तेषु परे अगुः ॥ २१ ॥ प्राधान्तेषदकं पुष्पास्यचतानि प्रदापयेत् । प्रक्षयोदक मेवाच पाशिषः प्रार्थयेवर() ॥ २४ ॥ अघोराः पितरः सना गोवनी परितां सदा । दातारी नोऽभिवान्ता वेदाः मम्त तिरेव च ॥ २५ ॥ यहा घ भो माधगमादेयं र मोऽस्विति । प्रवर मोगा भवेदनिघव लभेमहि ॥ २६ ॥ याचितारश्च नः सन्तु मा च यारिम कपन । स्वभावाचनीयान् कुमानातीर्थ मपवित्रकान्(') ॥२७॥ वर्धा वाचयिथे पच्छेदनमातच वाचता । पितभ्यः पितामहेभ्यः प्रपितामहमुस्यो ।। २८ ।। . म्वधोचतामस्तु स्वधा उचमानसधैव च । अपो निषिदुत्तानं पाचं वाष दधिमा ।। २८॥ १ साहाचे नित्यमेर मालिनि इनि पगेगा पिभर रस्वादिः, पाणी मपरिवामित्वना पार:..., २ सालम रति....। पुरावे मालिक