पृष्ठम्:अग्निपुराणम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आरकल्पमधनं। [११७ अध्यायः । एकैकस्य एकोन सपविश्करेषु च। . या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उतपाधि- वौया। हिरण्यवर्णा यजियाता न पापः शिवाः संश्योनाः सहवा भवन्तु ॥ विखे देवा एष कोऽधः स्वाहा च पितरेष से ॥ १३ ॥ स्वधैव पितामहादः संनयास् प्रश्रमे चरेत्(१) । पिलभ्यः स्थानमसौति न्युमं पान करोत्यधः ॥ १४ ॥ अत्र गन्धपुष्पधूपदीपाच्छादनदानकं । तालमत्रमुवृत्य पृच्छत्यम्नो करिश्थे र ॥ १५ ॥ कुरुष्वेत्यभ्यनुज्ञाती जुहुयासाग्निकोऽनले । भमग्निकः पिटहस्से(१) सपवित्रे तु मन्नतः ॥ १३ ॥ अग्नवे कव्यवाहनाय स्वाहेति(१) प्रथमाहुतिः । सोमाय पिटमतेऽथ यमायाङ्गिरसे परे ॥१०॥ हुतशेषं चावपात्रे दत्वा पा समालभेत् । पृथिवी ते पाचन्योः पिधानं मानणस्य मुखे अमृते अमृतं जुहोमि स्वाहेति। जोदं विष्णरित्यन्ने हिजाङ्गठविषेशयेत् ॥ १८ ॥ अपहतेति च तिलान् विको-नं प्रदाययेत् । अषध्वमिति चोखाध गायनादि सतो अपेत् ॥ १८ १ मग्रिको बसे यति । सखोयारित, प्रथमे चरदित्वमा मागेभा पुरक मामि।