पृष्ठम्:अग्निपुराणम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११७ अध्यायः। अग्निपुराणे वर्जयेच्छित्रिकुष्ठयादौन एसीयानिमन्त्रितान् । साताव्छौंसथा दान्तान् पाइन्मुखान् देवकर्माणि ॥४॥ उपवेशयेत्लीन् पित्रादीनेकशमुभयत्र था। एवं मातामहादेव.गाकैरपि च कारयेत् ॥ ५॥ तदति ब्रह्मचारी स्यादकोपोऽत्वरिती मृदुः(१) । सत्योऽप्रमतोऽनध्वन्यो प्रस्वाध्यायय(१) वाग्यतः ॥ ५॥ सर्वांश्च पछानिमून्यान् पच्छेत् प्रश्ने तथासने । दर्भानामतीर्य हिगुणान् पित्रे देवादिकश्चरेत् ॥ ७ ॥ विश्वान्देवानावाहयिष्ये पृच्छदावाश्येति च । विश्वेदेवास पावाद्य विकीर्याय यवान् जपेत् ॥ ८ ॥ विश्वे देवाः शृणुतेमं पिहनावाहयिष्ये च । पृच्छेदावाहयेत्यक्ते उशास्त्वा समाजयेत् ॥ ८ ॥ तिलान् विको-थ जपे दायास्वित्यादि पित्रके। मपवित्र निषिञ्चेचा शबो देवोरभि ऋचा ॥ १० ॥ यवोऽसीति यवान् दवा पित्रे सर्वत्र धै तिलान् । तिलोऽसि सोमदेवत्यो गोसवी देवमिश्रितः । मनमणिः पृक्तः स्वधया पिट न् लोकाम् प्रीयाहि नः खधा। इति । श्रौष तेति ददेपथ्य पाखे है मेऽय राजते ॥११॥ औदुम्बरे वा खन्ने वा पर्णपात्रे प्रदक्षिणम् । देवानामपसव्यं तु पितृ णां सध्यमाचरेत् ॥ १२ ॥ १ पथरिलोऽन्यूरिति । २ भत्ये प्रपत्रोमध असाभारति