पृष्ठम्:अग्निपुराणम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राञ्चकल्पकथनं। [११७ अध्यायः । माक्षिणः सन्तु मे देवा पोशानादयस्तथा ॥४१॥ . मया गयां समासाद्य पितृणां निष्कृतिः कृता । गयामाहामापठनाशावादी ब्रह्मलोकभाक् । ४२ ॥ पिटणामञ्चयं श्राइमक्षयं ब्रह्मलोकदम्। इत्याग्नेये महापुराणे गयामाहात्मा गयायात्रा नाम षोड़- थाधिकशततमोऽध्यायः । अथ सप्तदशाधिकशततमोऽध्यायः । याद कल्यः । पग्निरुवाच । कात्यायनो मुनीनाह यथा वाई तथा वदे । गयादी बाई कुर्यात सहकान्यादी विश्वेषत: ॥१॥ काले वापरपक्षे प चतुर्थ्या जईमेव वा । सम्याद्य च पदः (१) पूर्वद्युष निमन्त्रयेत् ।। २ ॥ यसीन् ग्राहस्थ साधून वा बासकाउछोचियान् डिजान् । अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान्(र) ॥ ३ ॥ १ सन्याय परम चेमि० पाचारसंहवामिति ग..।