पृष्ठम्:अग्निपुराणम्.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५ अध्यायः। पलिपुराने सर्वान् पिस्तारयेच्च सरखत्याच पिण्डदः ॥ ३२ ॥ सन्ध्यामुपास्थ साया ममेहेवी सरस्वतीम् । विसन्धामवेक्षिपो वेदवेदाङ्पारगः ॥ ३३ ॥ गयां प्रदक्षिणीवत्य गयाविप्रान् प्रपूज्य छ । अवदानादिकं सर्व असतलाक्षयं भवेत् ॥ ३४ ॥ स्तुवा सम्प्रार्थयेदेवमादिदेवं गदाधरम् । गदावरं गयावाम पित्रादीनां गतिप्रदम् ।। ३५ ।। धर्मार्थकाममोक्षार्थ योगदं प्रणमाम्यहम् । देहेन्द्रियममोहिप्राणाहकारवर्जितम् ।। २६ ।। नित्यशच बधियुक्त (1) सत्यं मद्य नमाम्यहम् ।। आनन्दमयं देवं देवदानववन्दितम् ॥ १७ ॥ देवदेवोवृन्दयुक्त सर्वदा प्रणमाम्यहम् । कलिकल्मषकालातिदमन (२) वनमालिनम् ॥ १८ ॥ पालिताबिललोकेश(२) कुलोचरणमानसम् । व्यक्ताव्यक्तविभन्नामाविभसामानमामि ॥३८॥ स्थितं स्थिरसर) सारं पन्दे घोराधमहमम्() । प्रागतोऽस्मि गयां देव पिवकार्ये गदाधरः ॥ ४ ॥ त्वं मे साधी भवाह अतृशोऽहमृणक्यात् । मित्वशादियामितिम..। पाहानिबाममितिबाहानि- इसमिनिम..., प. म. माधिनाविषेशमिनिया खिमसरमिति..,000 . रमरिमर्दममिति..। बन्द संसारभदनभिनिन।