पृष्ठम्:अग्निपुराणम्.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ अग्निपुराणे [२०६ अध्यायः । प्रतिलाभेच्छया दत्त यदनं तदपार्धक ॥ ३० ॥ चया साध्यते धर्मो दत्त वार्यपि चाक्षयं । जानशीलगुणोपेतः परपोडावहिष्कृतः ॥ ३१ ॥ प्रजानां पालनालाणात्तत् पात्र परमं मत। मातुः शतगुणं दानं सहस्रं पितुरुच्यते ।। ३२ ।। अमम्त दुहितनं सोदयं दसमक्षयं । अमनुष्ये समं दानं पापे शेयं महाफलं ।। ३३ ।। वर्णसरे दिगुणं शूद्रे दानं चतुर्गुणं । वैश्ये चाष्टगुण क्षत्रे षोड़शत्वं हिजब वे ॥ ३४ ॥ वेदाध्याये शतगुणमनन्त वेदबोधक(१)। पुरोहिते याजकादौर) दानमासमुच्यते ॥ ३५ ॥ शोधिहीनेषु यहत तदनन्तं च यज्यान । प्रतपस्वामधीयानः प्रतिग्रहचिहिजः ॥ २६ ॥ प्रश्नस्थश्मनवेनैव सह तेनैव मन्जति । मास: सम्यगुपस्पश्य ग्रहीयात् प्रयतः शुचिः ॥ ३०॥ प्रतिग्रहीता सावित्रौं सर्वदैव प्रकोर्सयेत्(३) । ततस्त कीर्तयेत्साई द्रव्येण सह दैवतं ॥ ३८ ॥ प्रतिग्राही पठेदुच्चैः प्रतिगृह्य हिजोत्तमात् । मन्दं पठेत् क्षत्रियात्त उपांश च तथा विशः । २८ ।। रोष निव... ब., १०। ३ सयर प्रकी यदिनि ..., पुरोपित पाहाहापिति. ... . . ।