पृष्ठम्:अग्निपुराणम्.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२. अभायः। रानपरिभाषाकथनं । मनसा प तथा शूद्रात् स्वस्तिवाचनकं सथा। अभयं समदैवत्य भूमि विशुदेवता ॥ ४० ॥ कन्या दासस्तथा दासो प्राजापत्या; प्रकीर्तिताः । प्राजापत्यो गज, प्रो कस्तुरमो यमदैवतः ॥ ४१॥ तथा कशा सर्व याम्यश्च महिषस्तथा।। उष्ट्रय नेता धेन रोट्रो छागोऽनलस्तथा ॥ ४२ ॥ प्राप्यो मेषो हरिः कोड अारण्याः पशवोऽनिम्ना। जलाशयं वारुप प्याराविधानीघटादयः। ४१॥ समुद्रजानि रत्नामि हेमलीहानि चामलः । प्राजापत्यानि यस्यानि पक्वान्नमपि सत्सम ॥ ४ ॥ गान्धर्व गन्धमित्यापुर्वस्त्र वा स्मतं स्मनं । वायव्याः पक्षिण: सर्व विद्या बाझो स्थाइ क ॥ ४५ ॥ सारम्वसं पुस्तकादि विश्वकर्ममा तु शिल्पके । वनस्पति मादीनां द्रव्यद वा हरेस्तनुः ॥ ४६॥ छन छष्णाजिनं शय्या रथ आमनमेव च । उपानही तथा यानमुत्तानारि ईरित 80॥ रमोपकरणं शम्स ध्वजाय सर्वदैवतं । गृहच सर्वदैवत्य सर्वेषां विष्णु देवता ॥ ४८ शिवो वा न तती द्रव्य व्यतिरिक्तं यतोऽस्ति हि(१)। ट्रब्यस्य नाम ग्यशोयाइदामोति तथा वदेन ॥ ४ ॥ सीयं दद्यात्ततो इस्ते दाने विधिरयं स्मृतः । - - --- -- -


..-...

- --.. . - --- -- १ बामोवीन न