पृष्ठम्:अग्निपुराणम्.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२०४ अध्यायः। दानपरिभाषाकपनं। गयागङ्गाप्रयागादी तीर्थे देवालयादिषु । प्रप्रार्थितानि दानामि विद्यार्य कन्यका न हि ॥ २० ॥ दद्यात् पूर्वमुखो दानं ग्रहीयादुत्तरामुखः । पायुर्विवईते दासुग्रहीतः चीयते न तत् ॥ २१ ॥ नाम गोत्रं समुश्वार्य सम्प्रदानस्य चात्मनः । सम्प्रदेयं प्रयच्छन्ति कन्यादाने पुनस्त्रयं ॥ २२ ॥ धावाभ्या व्या हतिभिर्द चाहानन सोदकं । कामकावतिला मागा दासौरथमहोरहाः ॥ २१ ॥ कन्या च कपिला धेनुर्महादानानि वै दश । श्रुतशोर्यतपःकन्यायाध्यमिथादुपागतं ॥ २४ ॥ शुल्कं धनं हि सकल शुल्क शिल्या मुत्तितः। कुशोदक्कषिवाणिज्यप्राप्त यदुपकारतः ॥ २५॥ पागकाद्यतचौर्यादिप्रतिरूपकसाहतः। व्याजेनोपार्जितं कृत्स्नं विविध विविधं पलं ।। २६॥ अध्यग्न्यध्यावाहनिक दत्तश्च प्रौतिकर्मणि। भाळमाळपिकप्राप्त षड्विधं स्त्रीधन स्मृत) ॥ २७ ॥ बचपवियां द्रव्यं शूद्रस्यैषामनुग्रहात्। . बहुभ्यो न प्रदेयानि मौर्म शयनं स्त्रियः ॥ २८॥ कुलानान्तु भा हन्यादप्रयच्छन् प्रतिश्रुतं । देवानाच गुरुणाच मातापिनोस्तथैव च ॥ २८ ॥ पुण्य देयं प्रयत्नेन यत् पुण्यञ्चार्जितं अचित् । an - - - - --- -- - --- - हीदत्यादिः स्मीष श्रममित्यतः पास पुसमाधि।