पृष्ठम्:अग्निपुराणम्.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ अम्मिपुराण [२०८ अध्यायः । कन्यायां मिथुने भौने धमुथपि खेति ॥८॥ षड़शोनिमुखाः प्रोक्ताः षड़यौतिगुणा: फलैः । प्रतीतानागते पुण्य हे उदग्दक्षिणायने ॥ १० ॥ त्रिंगत् कर्कटके नाडे मकरे विंशतिः स्मृताः । वर्तमाने तुलामेषे नाडास्तूभयतो दा ॥ ११ ॥ षडगोत्यां व्यतीतायां षष्टिकतास्तु नाडिका । पुण्याच्या विष्णुपद्याच प्राक्पयादपि षोड़श ॥ १२ ॥ यवगाविधनिष्ठा स्तके। यदा प्रादविवरिण व्यतीपासः स उच्यते ॥ १३ ॥ नयम्या शक्लपक्षस्य कार्ति के निरगात् कृतं । वेता सितस्तीयायां वैशाखे दापर युग ॥ १४ ॥ दर्भ वै माघमासस्य पयोदश्यां मभस्यके । कृष्णे कलिं विजानीया ज्ञेया मन्वन्तरादयः ॥ १५ ॥ अश्मयुकच्छुक्ल नवमी हादशी कार्तिके तथा । तृतीया चैव माघस्य तथा भाद्रपदस्य च ।। १६ ॥ फाल्गुनस्याप्यमावास्या पोषस्यैकादशी तथा । भाषाढस्यापि दशमी माघमासस्य सप्तमौ ॥१७॥ पावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा । कार्तिके फाल्गुने सहज ज्यैष्ठे पञ्चदशी तथा ॥ १८॥ अधै चैवाग्रहायस्था अष्टकास्तिसरिताः । अष्टकाख्या चाष्टमी स्यादाम() दानानि पाक्षयं ॥१८॥ सात म40,., म.।