पृष्ठम्:अग्निपुराणम्.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवाधिकदिशततमोऽध्यायः । दाम परिभाषा कथनं । परिसरुवाच । दानधान् प्रवश्यामि भनिमनिप्रदान् शृणु । दानमिष्टं तथा वृत्तं धम्म कुर्वन् हि सर्वभाक् ॥ १ ॥ वापीकूपतड़ागानि देवतायतनानि च । प्रवपदानमारामाः पत्तं धर्म च मुक्तिदं ।। ३॥ अग्निहोत्र' तपः सत्वं वेदानाचानुपालनं । अातिथ्य वैश्वदेवच प्राहुरिष्टच नाकदं ॥ ३ ॥ ग्रहोपरागे यहान सूर्य सङक्रमणेषु च । द्वादण्यादो च यदानं पूत्त तदपि नामदं ॥ ४ ॥ देशे काले च पाते च दानं कोटिगुणं भवेत् । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥ ५ ॥ युगादिषु च सक्रान्तो चतुईयष्टमीषु च । सितपञ्चदशोसर्वहादशीष्वष्टकासु च ॥६॥ यजीमवविबाहेषु तथा मन्वन्तरादिषु । वैते दृष्टदुःखने द्रव्यबाहागलाभत: ॥ ७ ॥ अहा वा यहिने तत्र सदा वा दाबमिष्यते । अयने रे विषुवे हे चतस्रः पड़गौतयः ॥ ८ ॥ चतस्रो विशुपद्यश समात्यो द्वादश्योत्तमाः ।