पृष्ठम्:अग्निपुराणम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ अग्निपुराणे २०८ अध्यायः । पुष्य' धूपक्ष दीपस नवेद्यादि नमोऽस्तु ते ॥ ५ ॥ प्रति पूजावते दाने दानवाक्यं मम शृण । अद्यामकसगोवाय विभायामुकभणे ।। ६ ।। एतद् द्रव्यं विशुदवं सर्वपापोपशान्तये । आयुरारोग्यहाथ सौभाग्यादिविश्वये(') ॥ ७ ॥ गोबसन्ततिक्षदार्थ विजयाय धनाय च । धर्माय चर्यकामाय सत्यापशमनाय च ॥ ८॥ संसारमुक्तये दामस्तुभ्यं सम्प्रददे छहं । एतहानप्रतिष्ठार्थ तुम्यमेतद् ददाम्यहं ॥2 एतेन प्रीयतां नित्यं सचलोकपतिः प्रभुः । यन्नदानव्रतपले विद्याकीर्थादि देहि मे ॥ १० ॥ धर्मकामार्थमोक्षांश्च देहि मे मनसेप्सितं । यः पठेच्छण्यायित्व बतदानसमुच्चयं ॥ ११॥. स प्राप्तकामो विमलो भुक्तिमुक्तिमवाप्नुयात् । तिथिवारसकान्तियोगमन्वादिकं व्रतं ॥ १२ ॥ नेकधा वासुदेवादेनियमात् पूजनाइवेत् । इत्याग्नेये महापुराणे व्रतदानसमुच्चयो नाम अष्टाधिक- विशततमोऽध्यायः॥ सौभाग्यप सुसाचे इति क... सौभाग्याय सुपरो रनिया,