पृष्ठम्:अग्निपुराणम्.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२०८ अध्यायः। तदानादिसमुच्चयकथनं। २५३. भोजनादि (१) हिजे दद्याद्यावद देवः प्रबुहाते ॥ ५ ॥ सावमासोपवासः स्यादधिकं फलमप्यतः । त्याम्मेये महापुराण कोमुव्रतं नाम सप्ताधिकहिश- ततमोऽध्यायः॥ अथाष्टाधिकदिशततमोऽध्यायः। . व्रमदानादिसमुच्चयः । अग्निवाच । व्रतदानानि मामान्य प्रवदामि समासतः । तिथो प्रतिपदादी च मूर्य्यादौ वत्तिकास च ॥ १ ॥ विष्कुमादी च मेषादौ काले च यहणादिके । यत् काले यद व्रतं दानं यद ट्रव्यं नियमादि यत् ॥ २॥ तद् द्रव्याख्यश्च कालाख्यं सर्व व विष्णुदैवतं । रवीगन लक्ष्माद्या:(१) सर्वे धिषणोर्विभूतयः ॥ ३ ॥ तमुद्दिश्य असं दानं पूजादि स्यात्त सर्वदं । जगत्पते समागछ आसनं पाद्यमय कं ॥ ४ ॥ मधुपर्क तथाधामं मान वम्तश्च गन्धकं । भोजनानिनिमा, नाच। २ नोसामोशा ति।