पृष्ठम्:अग्निपुराणम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ अम्निपुराने [२०७ अध्याय:। सप्तवर्षाणि दत्वार्थ सर्वे सर्वमवान युः । नारी पुत्रांच सौभाग्यं पति कन्या नृपोहवं ॥ २० ॥ इत्याम्नेये महापुराणे अगस्त्यायदामवतं नाम षडधिक- विशततमोऽध्यायः ॥ अथ सप्ताधिकदिशततमोऽध्यायः । कौमुदवतं। अग्निरुवाच । कोसदास्यं मयोक्तञ्च नरेदाश्वयुजे सिते । हरिं यजेन् मासमेकमेकादश्यामुपोषितः ॥ १ ॥ आखिमे शुक्लपक्षेहमकाहारी हरिं जपन् । मासमेकं भुक्तिमुक्त्ये करिथ कौमुदं व्रतं ॥ २ ॥ उपोष्य विष्णु हादश्यां यजेद्देवं विलिप्य च ।। चम्दनागुरुकाश्मीरः कमलोत्पलपुष्पकः ॥ ३ ॥ कल्हारैाथ मालत्या दीपं तेलेन वाग्यतः । अहोरा च नैवेद्यं पायसापूपमोदकैः ॥ ४ ॥ श्रो नमो वासुदेवाय विधाप्याच क्षमापयेत् ।