पृष्ठम्:अग्निपुराणम्.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२.६ अध्यायः। अगस्त्यायदानकदनं। २४८ जुड्याच घताभ्यतास्तिलबाहीस्तसो व्रती। पढ़क्षरेगा मन्त्रेण स्वाहाकारान्वितम च ॥ ५ ॥ कमलैः पूजयेत् पादौ छिनीये विस्वपन कैः । जाम सधि तीयेऽथ माभि परजेन तु ॥ ६ ॥ वातविस्ववाभिम्त नर्थ पञ्चमेऽहनि । मालत्या भूमिशायी स्यादेकादश्यान्ह गोमयं ॥७॥ गोमूत्र दधि दुग्धं च पञ्चमे पञ्चमव्यकं । पौर्णमास्याञ्चरेबल भक्ति मलि सभेद् प्रतो॥॥ भीमः सात्वा करि प्रामस्ते नेवा') भीमपञ्चक । ब्रह्मणः पुजनाधेश्य उपशामादिकं व्रत(२) ॥ इत्याग्नये मरापुराणे भीमपञ्चक नाम पञ्चाधिकरिशस तमोऽध्यायः ॥ अथ षधिकदिशततमोऽध्यायः । अगस्यार्ध्वदान कथनं। अग्निवाच । अगत्यो भगवान्विष्णुस्तमभ्यर्चाप्न यापरि । अप्राप्त भाकरे कन्या मधिभागी परिक्ष नदिलिपरि पूजनास्पानपामाद नामिति प्राप ते रिमि..। परि पान- मा, घ.,.,.,मा. मदिनि न .1