पृष्ठम्:अग्निपुराणम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २०५ अध्यायः । क्षीरं गुरोहितोषध्य आपो मसफलानि च । विष्णमहोषधं कर्ता व्रतमस्मात् समुहरेत् ॥ १८ ॥ इत्याग्नेये महापुराणे मासोयवासवतं नाम चतुरधिक- हिशततमोऽध्यायः॥ अथ पञ्चाधिकदिशततमोऽध्यायः । भीमपञ्चकवतं। पग्निरुवाच । भौमपञ्चकमाख्यास्ये व्रतराजन्नु सर्वदं । कार्तिकस्थामले पचे एकादश्यां समाचरेत् ॥ १॥ दिनानि पञ्च निःसायी पञ्चव्रीहितिस्तैस्तथा(१)। तर्पयेद्देवपित्रादौन मौनी सम्पूजयेद्वरि ।। २ ।। पञ्चगव्येन संचाप्य देवं पञ्चामृतेन च । चन्दनायैः समालिप्य गुग्गुलु सतब्दहेत् ।। ३ ।। दीपं दद्याविारातो नैवेद्य परमानकं । भों नमो वासुदेवाय जपदष्टोसरं शतं ॥ ४॥ १ यत्रोसिमिक्षति ध....।